सुबन्तावली ?प्रदोषसमय

Roma

पुमान्एकद्विबहु
प्रथमाप्रदोषसमयः प्रदोषसमयौ प्रदोषसमयाः
सम्बोधनम्प्रदोषसमय प्रदोषसमयौ प्रदोषसमयाः
द्वितीयाप्रदोषसमयम् प्रदोषसमयौ प्रदोषसमयान्
तृतीयाप्रदोषसमयेन प्रदोषसमयाभ्याम् प्रदोषसमयैः प्रदोषसमयेभिः
चतुर्थीप्रदोषसमयाय प्रदोषसमयाभ्याम् प्रदोषसमयेभ्यः
पञ्चमीप्रदोषसमयात् प्रदोषसमयाभ्याम् प्रदोषसमयेभ्यः
षष्ठीप्रदोषसमयस्य प्रदोषसमययोः प्रदोषसमयानाम्
सप्तमीप्रदोषसमये प्रदोषसमययोः प्रदोषसमयेषु

समास प्रदोषसमय

अव्यय ॰प्रदोषसमयम् ॰प्रदोषसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria