Declension table of ?pradakṣiṇāvartaikaromatā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇāvartaikaromatā pradakṣiṇāvartaikaromate pradakṣiṇāvartaikaromatāḥ
Vocativepradakṣiṇāvartaikaromate pradakṣiṇāvartaikaromate pradakṣiṇāvartaikaromatāḥ
Accusativepradakṣiṇāvartaikaromatām pradakṣiṇāvartaikaromate pradakṣiṇāvartaikaromatāḥ
Instrumentalpradakṣiṇāvartaikaromatayā pradakṣiṇāvartaikaromatābhyām pradakṣiṇāvartaikaromatābhiḥ
Dativepradakṣiṇāvartaikaromatāyai pradakṣiṇāvartaikaromatābhyām pradakṣiṇāvartaikaromatābhyaḥ
Ablativepradakṣiṇāvartaikaromatāyāḥ pradakṣiṇāvartaikaromatābhyām pradakṣiṇāvartaikaromatābhyaḥ
Genitivepradakṣiṇāvartaikaromatāyāḥ pradakṣiṇāvartaikaromatayoḥ pradakṣiṇāvartaikaromatānām
Locativepradakṣiṇāvartaikaromatāyām pradakṣiṇāvartaikaromatayoḥ pradakṣiṇāvartaikaromatāsu

Adverb -pradakṣiṇāvartaikaromatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria