सुबन्तावली ?प्रदक्षिणावर्तैकरोमता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रदक्षिणावर्तैकरोमता प्रदक्षिणावर्तैकरोमते प्रदक्षिणावर्तैकरोमताः
सम्बोधनम्प्रदक्षिणावर्तैकरोमते प्रदक्षिणावर्तैकरोमते प्रदक्षिणावर्तैकरोमताः
द्वितीयाप्रदक्षिणावर्तैकरोमताम् प्रदक्षिणावर्तैकरोमते प्रदक्षिणावर्तैकरोमताः
तृतीयाप्रदक्षिणावर्तैकरोमतया प्रदक्षिणावर्तैकरोमताभ्याम् प्रदक्षिणावर्तैकरोमताभिः
चतुर्थीप्रदक्षिणावर्तैकरोमतायै प्रदक्षिणावर्तैकरोमताभ्याम् प्रदक्षिणावर्तैकरोमताभ्यः
पञ्चमीप्रदक्षिणावर्तैकरोमतायाः प्रदक्षिणावर्तैकरोमताभ्याम् प्रदक्षिणावर्तैकरोमताभ्यः
षष्ठीप्रदक्षिणावर्तैकरोमतायाः प्रदक्षिणावर्तैकरोमतयोः प्रदक्षिणावर्तैकरोमतानाम्
सप्तमीप्रदक्षिणावर्तैकरोमतायाम् प्रदक्षिणावर्तैकरोमतयोः प्रदक्षिणावर्तैकरोमतासु

अव्यय ॰प्रदक्षिणावर्तैकरोमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria