Declension table of ?pracuraratnadhanāgamā

Deva

FeminineSingularDualPlural
Nominativepracuraratnadhanāgamā pracuraratnadhanāgame pracuraratnadhanāgamāḥ
Vocativepracuraratnadhanāgame pracuraratnadhanāgame pracuraratnadhanāgamāḥ
Accusativepracuraratnadhanāgamām pracuraratnadhanāgame pracuraratnadhanāgamāḥ
Instrumentalpracuraratnadhanāgamayā pracuraratnadhanāgamābhyām pracuraratnadhanāgamābhiḥ
Dativepracuraratnadhanāgamāyai pracuraratnadhanāgamābhyām pracuraratnadhanāgamābhyaḥ
Ablativepracuraratnadhanāgamāyāḥ pracuraratnadhanāgamābhyām pracuraratnadhanāgamābhyaḥ
Genitivepracuraratnadhanāgamāyāḥ pracuraratnadhanāgamayoḥ pracuraratnadhanāgamānām
Locativepracuraratnadhanāgamāyām pracuraratnadhanāgamayoḥ pracuraratnadhanāgamāsu

Adverb -pracuraratnadhanāgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria