सुबन्तावली ?प्रचुररत्नधनागमा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रचुररत्नधनागमा प्रचुररत्नधनागमे प्रचुररत्नधनागमाः
सम्बोधनम्प्रचुररत्नधनागमे प्रचुररत्नधनागमे प्रचुररत्नधनागमाः
द्वितीयाप्रचुररत्नधनागमाम् प्रचुररत्नधनागमे प्रचुररत्नधनागमाः
तृतीयाप्रचुररत्नधनागमया प्रचुररत्नधनागमाभ्याम् प्रचुररत्नधनागमाभिः
चतुर्थीप्रचुररत्नधनागमायै प्रचुररत्नधनागमाभ्याम् प्रचुररत्नधनागमाभ्यः
पञ्चमीप्रचुररत्नधनागमायाः प्रचुररत्नधनागमाभ्याम् प्रचुररत्नधनागमाभ्यः
षष्ठीप्रचुररत्नधनागमायाः प्रचुररत्नधनागमयोः प्रचुररत्नधनागमानाम्
सप्तमीप्रचुररत्नधनागमायाम् प्रचुररत्नधनागमयोः प्रचुररत्नधनागमासु

अव्यय ॰प्रचुररत्नधनागमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria