Declension table of ?pracchannacārin

Deva

MasculineSingularDualPlural
Nominativepracchannacārī pracchannacāriṇau pracchannacāriṇaḥ
Vocativepracchannacārin pracchannacāriṇau pracchannacāriṇaḥ
Accusativepracchannacāriṇam pracchannacāriṇau pracchannacāriṇaḥ
Instrumentalpracchannacāriṇā pracchannacāribhyām pracchannacāribhiḥ
Dativepracchannacāriṇe pracchannacāribhyām pracchannacāribhyaḥ
Ablativepracchannacāriṇaḥ pracchannacāribhyām pracchannacāribhyaḥ
Genitivepracchannacāriṇaḥ pracchannacāriṇoḥ pracchannacāriṇām
Locativepracchannacāriṇi pracchannacāriṇoḥ pracchannacāriṣu

Compound pracchannacāri -

Adverb -pracchannacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria