सुबन्तावली ?प्रच्छन्नचारिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रच्छन्नचारी प्रच्छन्नचारिणौ प्रच्छन्नचारिणः
सम्बोधनम्प्रच्छन्नचारिन् प्रच्छन्नचारिणौ प्रच्छन्नचारिणः
द्वितीयाप्रच्छन्नचारिणम् प्रच्छन्नचारिणौ प्रच्छन्नचारिणः
तृतीयाप्रच्छन्नचारिणा प्रच्छन्नचारिभ्याम् प्रच्छन्नचारिभिः
चतुर्थीप्रच्छन्नचारिणे प्रच्छन्नचारिभ्याम् प्रच्छन्नचारिभ्यः
पञ्चमीप्रच्छन्नचारिणः प्रच्छन्नचारिभ्याम् प्रच्छन्नचारिभ्यः
षष्ठीप्रच्छन्नचारिणः प्रच्छन्नचारिणोः प्रच्छन्नचारिणाम्
सप्तमीप्रच्छन्नचारिणि प्रच्छन्नचारिणोः प्रच्छन्नचारिषु

समास प्रच्छन्नचारि

अव्यय ॰प्रच्छन्नचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria