Declension table of ?pracalakāñcanakuṇḍala

Deva

MasculineSingularDualPlural
Nominativepracalakāñcanakuṇḍalaḥ pracalakāñcanakuṇḍalau pracalakāñcanakuṇḍalāḥ
Vocativepracalakāñcanakuṇḍala pracalakāñcanakuṇḍalau pracalakāñcanakuṇḍalāḥ
Accusativepracalakāñcanakuṇḍalam pracalakāñcanakuṇḍalau pracalakāñcanakuṇḍalān
Instrumentalpracalakāñcanakuṇḍalena pracalakāñcanakuṇḍalābhyām pracalakāñcanakuṇḍalaiḥ pracalakāñcanakuṇḍalebhiḥ
Dativepracalakāñcanakuṇḍalāya pracalakāñcanakuṇḍalābhyām pracalakāñcanakuṇḍalebhyaḥ
Ablativepracalakāñcanakuṇḍalāt pracalakāñcanakuṇḍalābhyām pracalakāñcanakuṇḍalebhyaḥ
Genitivepracalakāñcanakuṇḍalasya pracalakāñcanakuṇḍalayoḥ pracalakāñcanakuṇḍalānām
Locativepracalakāñcanakuṇḍale pracalakāñcanakuṇḍalayoḥ pracalakāñcanakuṇḍaleṣu

Compound pracalakāñcanakuṇḍala -

Adverb -pracalakāñcanakuṇḍalam -pracalakāñcanakuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria