सुबन्तावली ?प्रचलकाञ्चनकुण्डल

Roma

पुमान्एकद्विबहु
प्रथमाप्रचलकाञ्चनकुण्डलः प्रचलकाञ्चनकुण्डलौ प्रचलकाञ्चनकुण्डलाः
सम्बोधनम्प्रचलकाञ्चनकुण्डल प्रचलकाञ्चनकुण्डलौ प्रचलकाञ्चनकुण्डलाः
द्वितीयाप्रचलकाञ्चनकुण्डलम् प्रचलकाञ्चनकुण्डलौ प्रचलकाञ्चनकुण्डलान्
तृतीयाप्रचलकाञ्चनकुण्डलेन प्रचलकाञ्चनकुण्डलाभ्याम् प्रचलकाञ्चनकुण्डलैः प्रचलकाञ्चनकुण्डलेभिः
चतुर्थीप्रचलकाञ्चनकुण्डलाय प्रचलकाञ्चनकुण्डलाभ्याम् प्रचलकाञ्चनकुण्डलेभ्यः
पञ्चमीप्रचलकाञ्चनकुण्डलात् प्रचलकाञ्चनकुण्डलाभ्याम् प्रचलकाञ्चनकुण्डलेभ्यः
षष्ठीप्रचलकाञ्चनकुण्डलस्य प्रचलकाञ्चनकुण्डलयोः प्रचलकाञ्चनकुण्डलानाम्
सप्तमीप्रचलकाञ्चनकुण्डले प्रचलकाञ्चनकुण्डलयोः प्रचलकाञ्चनकुण्डलेषु

समास प्रचलकाञ्चनकुण्डल

अव्यय ॰प्रचलकाञ्चनकुण्डलम् ॰प्रचलकाञ्चनकुण्डलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria