Declension table of ?prāyaścittasthāna

Deva

NeuterSingularDualPlural
Nominativeprāyaścittasthānam prāyaścittasthāne prāyaścittasthānāni
Vocativeprāyaścittasthāna prāyaścittasthāne prāyaścittasthānāni
Accusativeprāyaścittasthānam prāyaścittasthāne prāyaścittasthānāni
Instrumentalprāyaścittasthānena prāyaścittasthānābhyām prāyaścittasthānaiḥ
Dativeprāyaścittasthānāya prāyaścittasthānābhyām prāyaścittasthānebhyaḥ
Ablativeprāyaścittasthānāt prāyaścittasthānābhyām prāyaścittasthānebhyaḥ
Genitiveprāyaścittasthānasya prāyaścittasthānayoḥ prāyaścittasthānānām
Locativeprāyaścittasthāne prāyaścittasthānayoḥ prāyaścittasthāneṣu

Compound prāyaścittasthāna -

Adverb -prāyaścittasthānam -prāyaścittasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria