सुबन्तावली ?प्रायश्चित्तस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रायश्चित्तस्थानम् प्रायश्चित्तस्थाने प्रायश्चित्तस्थानानि
सम्बोधनम्प्रायश्चित्तस्थान प्रायश्चित्तस्थाने प्रायश्चित्तस्थानानि
द्वितीयाप्रायश्चित्तस्थानम् प्रायश्चित्तस्थाने प्रायश्चित्तस्थानानि
तृतीयाप्रायश्चित्तस्थानेन प्रायश्चित्तस्थानाभ्याम् प्रायश्चित्तस्थानैः
चतुर्थीप्रायश्चित्तस्थानाय प्रायश्चित्तस्थानाभ्याम् प्रायश्चित्तस्थानेभ्यः
पञ्चमीप्रायश्चित्तस्थानात् प्रायश्चित्तस्थानाभ्याम् प्रायश्चित्तस्थानेभ्यः
षष्ठीप्रायश्चित्तस्थानस्य प्रायश्चित्तस्थानयोः प्रायश्चित्तस्थानानाम्
सप्तमीप्रायश्चित्तस्थाने प्रायश्चित्तस्थानयोः प्रायश्चित्तस्थानेषु

समास प्रायश्चित्तस्थान

अव्यय ॰प्रायश्चित्तस्थानम् ॰प्रायश्चित्तस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria