Declension table of ?prāyaścittasārāvali

Deva

FeminineSingularDualPlural
Nominativeprāyaścittasārāvaliḥ prāyaścittasārāvalī prāyaścittasārāvalayaḥ
Vocativeprāyaścittasārāvale prāyaścittasārāvalī prāyaścittasārāvalayaḥ
Accusativeprāyaścittasārāvalim prāyaścittasārāvalī prāyaścittasārāvalīḥ
Instrumentalprāyaścittasārāvalyā prāyaścittasārāvalibhyām prāyaścittasārāvalibhiḥ
Dativeprāyaścittasārāvalyai prāyaścittasārāvalaye prāyaścittasārāvalibhyām prāyaścittasārāvalibhyaḥ
Ablativeprāyaścittasārāvalyāḥ prāyaścittasārāvaleḥ prāyaścittasārāvalibhyām prāyaścittasārāvalibhyaḥ
Genitiveprāyaścittasārāvalyāḥ prāyaścittasārāvaleḥ prāyaścittasārāvalyoḥ prāyaścittasārāvalīnām
Locativeprāyaścittasārāvalyām prāyaścittasārāvalau prāyaścittasārāvalyoḥ prāyaścittasārāvaliṣu

Compound prāyaścittasārāvali -

Adverb -prāyaścittasārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria