सुबन्तावली ?प्रायश्चित्तसारावलि

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायश्चित्तसारावलिः प्रायश्चित्तसारावली प्रायश्चित्तसारावलयः
सम्बोधनम्प्रायश्चित्तसारावले प्रायश्चित्तसारावली प्रायश्चित्तसारावलयः
द्वितीयाप्रायश्चित्तसारावलिम् प्रायश्चित्तसारावली प्रायश्चित्तसारावलीः
तृतीयाप्रायश्चित्तसारावल्या प्रायश्चित्तसारावलिभ्याम् प्रायश्चित्तसारावलिभिः
चतुर्थीप्रायश्चित्तसारावल्यै प्रायश्चित्तसारावलये प्रायश्चित्तसारावलिभ्याम् प्रायश्चित्तसारावलिभ्यः
पञ्चमीप्रायश्चित्तसारावल्याः प्रायश्चित्तसारावलेः प्रायश्चित्तसारावलिभ्याम् प्रायश्चित्तसारावलिभ्यः
षष्ठीप्रायश्चित्तसारावल्याः प्रायश्चित्तसारावलेः प्रायश्चित्तसारावल्योः प्रायश्चित्तसारावलीनाम्
सप्तमीप्रायश्चित्तसारावल्याम् प्रायश्चित्तसारावलौ प्रायश्चित्तसारावल्योः प्रायश्चित्तसारावलिषु

समास प्रायश्चित्तसारावलि

अव्यय ॰प्रायश्चित्तसारावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria