Declension table of ?prāyaścittacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeprāyaścittacintāmaṇiḥ prāyaścittacintāmaṇī prāyaścittacintāmaṇayaḥ
Vocativeprāyaścittacintāmaṇe prāyaścittacintāmaṇī prāyaścittacintāmaṇayaḥ
Accusativeprāyaścittacintāmaṇim prāyaścittacintāmaṇī prāyaścittacintāmaṇīn
Instrumentalprāyaścittacintāmaṇinā prāyaścittacintāmaṇibhyām prāyaścittacintāmaṇibhiḥ
Dativeprāyaścittacintāmaṇaye prāyaścittacintāmaṇibhyām prāyaścittacintāmaṇibhyaḥ
Ablativeprāyaścittacintāmaṇeḥ prāyaścittacintāmaṇibhyām prāyaścittacintāmaṇibhyaḥ
Genitiveprāyaścittacintāmaṇeḥ prāyaścittacintāmaṇyoḥ prāyaścittacintāmaṇīnām
Locativeprāyaścittacintāmaṇau prāyaścittacintāmaṇyoḥ prāyaścittacintāmaṇiṣu

Compound prāyaścittacintāmaṇi -

Adverb -prāyaścittacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria