सुबन्तावली ?प्रायश्चित्तचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तचिन्तामणिः प्रायश्चित्तचिन्तामणी प्रायश्चित्तचिन्तामणयः
सम्बोधनम्प्रायश्चित्तचिन्तामणे प्रायश्चित्तचिन्तामणी प्रायश्चित्तचिन्तामणयः
द्वितीयाप्रायश्चित्तचिन्तामणिम् प्रायश्चित्तचिन्तामणी प्रायश्चित्तचिन्तामणीन्
तृतीयाप्रायश्चित्तचिन्तामणिना प्रायश्चित्तचिन्तामणिभ्याम् प्रायश्चित्तचिन्तामणिभिः
चतुर्थीप्रायश्चित्तचिन्तामणये प्रायश्चित्तचिन्तामणिभ्याम् प्रायश्चित्तचिन्तामणिभ्यः
पञ्चमीप्रायश्चित्तचिन्तामणेः प्रायश्चित्तचिन्तामणिभ्याम् प्रायश्चित्तचिन्तामणिभ्यः
षष्ठीप्रायश्चित्तचिन्तामणेः प्रायश्चित्तचिन्तामण्योः प्रायश्चित्तचिन्तामणीनाम्
सप्तमीप्रायश्चित्तचिन्तामणौ प्रायश्चित्तचिन्तामण्योः प्रायश्चित्तचिन्तामणिषु

समास प्रायश्चित्तचिन्तामणि

अव्यय ॰प्रायश्चित्तचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria