Declension table of ?prāptavikalpa

Deva

MasculineSingularDualPlural
Nominativeprāptavikalpaḥ prāptavikalpau prāptavikalpāḥ
Vocativeprāptavikalpa prāptavikalpau prāptavikalpāḥ
Accusativeprāptavikalpam prāptavikalpau prāptavikalpān
Instrumentalprāptavikalpena prāptavikalpābhyām prāptavikalpaiḥ prāptavikalpebhiḥ
Dativeprāptavikalpāya prāptavikalpābhyām prāptavikalpebhyaḥ
Ablativeprāptavikalpāt prāptavikalpābhyām prāptavikalpebhyaḥ
Genitiveprāptavikalpasya prāptavikalpayoḥ prāptavikalpānām
Locativeprāptavikalpe prāptavikalpayoḥ prāptavikalpeṣu

Compound prāptavikalpa -

Adverb -prāptavikalpam -prāptavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria