सुबन्तावली ?प्राप्तविकल्प

Roma

पुमान्एकद्विबहु
प्रथमाप्राप्तविकल्पः प्राप्तविकल्पौ प्राप्तविकल्पाः
सम्बोधनम्प्राप्तविकल्प प्राप्तविकल्पौ प्राप्तविकल्पाः
द्वितीयाप्राप्तविकल्पम् प्राप्तविकल्पौ प्राप्तविकल्पान्
तृतीयाप्राप्तविकल्पेन प्राप्तविकल्पाभ्याम् प्राप्तविकल्पैः प्राप्तविकल्पेभिः
चतुर्थीप्राप्तविकल्पाय प्राप्तविकल्पाभ्याम् प्राप्तविकल्पेभ्यः
पञ्चमीप्राप्तविकल्पात् प्राप्तविकल्पाभ्याम् प्राप्तविकल्पेभ्यः
षष्ठीप्राप्तविकल्पस्य प्राप्तविकल्पयोः प्राप्तविकल्पानाम्
सप्तमीप्राप्तविकल्पे प्राप्तविकल्पयोः प्राप्तविकल्पेषु

समास प्राप्तविकल्प

अव्यय ॰प्राप्तविकल्पम् ॰प्राप्तविकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria