Declension table of ?prāptānujña

Deva

MasculineSingularDualPlural
Nominativeprāptānujñaḥ prāptānujñau prāptānujñāḥ
Vocativeprāptānujña prāptānujñau prāptānujñāḥ
Accusativeprāptānujñam prāptānujñau prāptānujñān
Instrumentalprāptānujñena prāptānujñābhyām prāptānujñaiḥ prāptānujñebhiḥ
Dativeprāptānujñāya prāptānujñābhyām prāptānujñebhyaḥ
Ablativeprāptānujñāt prāptānujñābhyām prāptānujñebhyaḥ
Genitiveprāptānujñasya prāptānujñayoḥ prāptānujñānām
Locativeprāptānujñe prāptānujñayoḥ prāptānujñeṣu

Compound prāptānujña -

Adverb -prāptānujñam -prāptānujñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria