सुबन्तावली ?प्राप्तानुज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाप्राप्तानुज्ञः प्राप्तानुज्ञौ प्राप्तानुज्ञाः
सम्बोधनम्प्राप्तानुज्ञ प्राप्तानुज्ञौ प्राप्तानुज्ञाः
द्वितीयाप्राप्तानुज्ञम् प्राप्तानुज्ञौ प्राप्तानुज्ञान्
तृतीयाप्राप्तानुज्ञेन प्राप्तानुज्ञाभ्याम् प्राप्तानुज्ञैः प्राप्तानुज्ञेभिः
चतुर्थीप्राप्तानुज्ञाय प्राप्तानुज्ञाभ्याम् प्राप्तानुज्ञेभ्यः
पञ्चमीप्राप्तानुज्ञात् प्राप्तानुज्ञाभ्याम् प्राप्तानुज्ञेभ्यः
षष्ठीप्राप्तानुज्ञस्य प्राप्तानुज्ञयोः प्राप्तानुज्ञानाम्
सप्तमीप्राप्तानुज्ञे प्राप्तानुज्ञयोः प्राप्तानुज्ञेषु

समास प्राप्तानुज्ञ

अव्यय ॰प्राप्तानुज्ञम् ॰प्राप्तानुज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria