Declension table of ?plavaṅgama

Deva

MasculineSingularDualPlural
Nominativeplavaṅgamaḥ plavaṅgamau plavaṅgamāḥ
Vocativeplavaṅgama plavaṅgamau plavaṅgamāḥ
Accusativeplavaṅgamam plavaṅgamau plavaṅgamān
Instrumentalplavaṅgamena plavaṅgamābhyām plavaṅgamaiḥ plavaṅgamebhiḥ
Dativeplavaṅgamāya plavaṅgamābhyām plavaṅgamebhyaḥ
Ablativeplavaṅgamāt plavaṅgamābhyām plavaṅgamebhyaḥ
Genitiveplavaṅgamasya plavaṅgamayoḥ plavaṅgamānām
Locativeplavaṅgame plavaṅgamayoḥ plavaṅgameṣu

Compound plavaṅgama -

Adverb -plavaṅgamam -plavaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria