सुबन्तावली ?प्लवङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाप्लवङ्गमः प्लवङ्गमौ प्लवङ्गमाः
सम्बोधनम्प्लवङ्गम प्लवङ्गमौ प्लवङ्गमाः
द्वितीयाप्लवङ्गमम् प्लवङ्गमौ प्लवङ्गमान्
तृतीयाप्लवङ्गमेन प्लवङ्गमाभ्याम् प्लवङ्गमैः प्लवङ्गमेभिः
चतुर्थीप्लवङ्गमाय प्लवङ्गमाभ्याम् प्लवङ्गमेभ्यः
पञ्चमीप्लवङ्गमात् प्लवङ्गमाभ्याम् प्लवङ्गमेभ्यः
षष्ठीप्लवङ्गमस्य प्लवङ्गमयोः प्लवङ्गमानाम्
सप्तमीप्लवङ्गमे प्लवङ्गमयोः प्लवङ्गमेषु

समास प्लवङ्गम

अव्यय ॰प्लवङ्गमम् ॰प्लवङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria