Declension table of ?pauliśasiddhānta

Deva

MasculineSingularDualPlural
Nominativepauliśasiddhāntaḥ pauliśasiddhāntau pauliśasiddhāntāḥ
Vocativepauliśasiddhānta pauliśasiddhāntau pauliśasiddhāntāḥ
Accusativepauliśasiddhāntam pauliśasiddhāntau pauliśasiddhāntān
Instrumentalpauliśasiddhāntena pauliśasiddhāntābhyām pauliśasiddhāntaiḥ pauliśasiddhāntebhiḥ
Dativepauliśasiddhāntāya pauliśasiddhāntābhyām pauliśasiddhāntebhyaḥ
Ablativepauliśasiddhāntāt pauliśasiddhāntābhyām pauliśasiddhāntebhyaḥ
Genitivepauliśasiddhāntasya pauliśasiddhāntayoḥ pauliśasiddhāntānām
Locativepauliśasiddhānte pauliśasiddhāntayoḥ pauliśasiddhānteṣu

Compound pauliśasiddhānta -

Adverb -pauliśasiddhāntam -pauliśasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria