सुबन्तावली ?पौलिशसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमापौलिशसिद्धान्तः पौलिशसिद्धान्तौ पौलिशसिद्धान्ताः
सम्बोधनम्पौलिशसिद्धान्त पौलिशसिद्धान्तौ पौलिशसिद्धान्ताः
द्वितीयापौलिशसिद्धान्तम् पौलिशसिद्धान्तौ पौलिशसिद्धान्तान्
तृतीयापौलिशसिद्धान्तेन पौलिशसिद्धान्ताभ्याम् पौलिशसिद्धान्तैः पौलिशसिद्धान्तेभिः
चतुर्थीपौलिशसिद्धान्ताय पौलिशसिद्धान्ताभ्याम् पौलिशसिद्धान्तेभ्यः
पञ्चमीपौलिशसिद्धान्तात् पौलिशसिद्धान्ताभ्याम् पौलिशसिद्धान्तेभ्यः
षष्ठीपौलिशसिद्धान्तस्य पौलिशसिद्धान्तयोः पौलिशसिद्धान्तानाम्
सप्तमीपौलिशसिद्धान्ते पौलिशसिद्धान्तयोः पौलिशसिद्धान्तेषु

समास पौलिशसिद्धान्त

अव्यय ॰पौलिशसिद्धान्तम् ॰पौलिशसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria