Declension table of pariveṣṭita

Deva

MasculineSingularDualPlural
Nominativepariveṣṭitaḥ pariveṣṭitau pariveṣṭitāḥ
Vocativepariveṣṭita pariveṣṭitau pariveṣṭitāḥ
Accusativepariveṣṭitam pariveṣṭitau pariveṣṭitān
Instrumentalpariveṣṭitena pariveṣṭitābhyām pariveṣṭitaiḥ pariveṣṭitebhiḥ
Dativepariveṣṭitāya pariveṣṭitābhyām pariveṣṭitebhyaḥ
Ablativepariveṣṭitāt pariveṣṭitābhyām pariveṣṭitebhyaḥ
Genitivepariveṣṭitasya pariveṣṭitayoḥ pariveṣṭitānām
Locativepariveṣṭite pariveṣṭitayoḥ pariveṣṭiteṣu

Compound pariveṣṭita -

Adverb -pariveṣṭitam -pariveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria