Declension table of parivṛtti

Deva

MasculineSingularDualPlural
Nominativeparivṛttiḥ parivṛttī parivṛttayaḥ
Vocativeparivṛtte parivṛttī parivṛttayaḥ
Accusativeparivṛttim parivṛttī parivṛttīn
Instrumentalparivṛttinā parivṛttibhyām parivṛttibhiḥ
Dativeparivṛttaye parivṛttibhyām parivṛttibhyaḥ
Ablativeparivṛtteḥ parivṛttibhyām parivṛttibhyaḥ
Genitiveparivṛtteḥ parivṛttyoḥ parivṛttīnām
Locativeparivṛttau parivṛttyoḥ parivṛttiṣu

Compound parivṛtti -

Adverb -parivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria