Declension table of ?parivṛttārdhamukha

Deva

MasculineSingularDualPlural
Nominativeparivṛttārdhamukhaḥ parivṛttārdhamukhau parivṛttārdhamukhāḥ
Vocativeparivṛttārdhamukha parivṛttārdhamukhau parivṛttārdhamukhāḥ
Accusativeparivṛttārdhamukham parivṛttārdhamukhau parivṛttārdhamukhān
Instrumentalparivṛttārdhamukhena parivṛttārdhamukhābhyām parivṛttārdhamukhaiḥ parivṛttārdhamukhebhiḥ
Dativeparivṛttārdhamukhāya parivṛttārdhamukhābhyām parivṛttārdhamukhebhyaḥ
Ablativeparivṛttārdhamukhāt parivṛttārdhamukhābhyām parivṛttārdhamukhebhyaḥ
Genitiveparivṛttārdhamukhasya parivṛttārdhamukhayoḥ parivṛttārdhamukhānām
Locativeparivṛttārdhamukhe parivṛttārdhamukhayoḥ parivṛttārdhamukheṣu

Compound parivṛttārdhamukha -

Adverb -parivṛttārdhamukham -parivṛttārdhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria