सुबन्तावली ?परिवृत्तार्धमुख

Roma

पुमान्एकद्विबहु
प्रथमापरिवृत्तार्धमुखः परिवृत्तार्धमुखौ परिवृत्तार्धमुखाः
सम्बोधनम्परिवृत्तार्धमुख परिवृत्तार्धमुखौ परिवृत्तार्धमुखाः
द्वितीयापरिवृत्तार्धमुखम् परिवृत्तार्धमुखौ परिवृत्तार्धमुखान्
तृतीयापरिवृत्तार्धमुखेन परिवृत्तार्धमुखाभ्याम् परिवृत्तार्धमुखैः परिवृत्तार्धमुखेभिः
चतुर्थीपरिवृत्तार्धमुखाय परिवृत्तार्धमुखाभ्याम् परिवृत्तार्धमुखेभ्यः
पञ्चमीपरिवृत्तार्धमुखात् परिवृत्तार्धमुखाभ्याम् परिवृत्तार्धमुखेभ्यः
षष्ठीपरिवृत्तार्धमुखस्य परिवृत्तार्धमुखयोः परिवृत्तार्धमुखानाम्
सप्तमीपरिवृत्तार्धमुखे परिवृत्तार्धमुखयोः परिवृत्तार्धमुखेषु

समास परिवृत्तार्धमुख

अव्यय ॰परिवृत्तार्धमुखम् ॰परिवृत्तार्धमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria