Declension table of parisaṅkhyāta

Deva

NeuterSingularDualPlural
Nominativeparisaṅkhyātam parisaṅkhyāte parisaṅkhyātāni
Vocativeparisaṅkhyāta parisaṅkhyāte parisaṅkhyātāni
Accusativeparisaṅkhyātam parisaṅkhyāte parisaṅkhyātāni
Instrumentalparisaṅkhyātena parisaṅkhyātābhyām parisaṅkhyātaiḥ
Dativeparisaṅkhyātāya parisaṅkhyātābhyām parisaṅkhyātebhyaḥ
Ablativeparisaṅkhyātāt parisaṅkhyātābhyām parisaṅkhyātebhyaḥ
Genitiveparisaṅkhyātasya parisaṅkhyātayoḥ parisaṅkhyātānām
Locativeparisaṅkhyāte parisaṅkhyātayoḥ parisaṅkhyāteṣu

Compound parisaṅkhyāta -

Adverb -parisaṅkhyātam -parisaṅkhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria