Declension table of ?parisaṅghuṣṭa

Deva

MasculineSingularDualPlural
Nominativeparisaṅghuṣṭaḥ parisaṅghuṣṭau parisaṅghuṣṭāḥ
Vocativeparisaṅghuṣṭa parisaṅghuṣṭau parisaṅghuṣṭāḥ
Accusativeparisaṅghuṣṭam parisaṅghuṣṭau parisaṅghuṣṭān
Instrumentalparisaṅghuṣṭena parisaṅghuṣṭābhyām parisaṅghuṣṭaiḥ parisaṅghuṣṭebhiḥ
Dativeparisaṅghuṣṭāya parisaṅghuṣṭābhyām parisaṅghuṣṭebhyaḥ
Ablativeparisaṅghuṣṭāt parisaṅghuṣṭābhyām parisaṅghuṣṭebhyaḥ
Genitiveparisaṅghuṣṭasya parisaṅghuṣṭayoḥ parisaṅghuṣṭānām
Locativeparisaṅghuṣṭe parisaṅghuṣṭayoḥ parisaṅghuṣṭeṣu

Compound parisaṅghuṣṭa -

Adverb -parisaṅghuṣṭam -parisaṅghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria