सुबन्तावली ?परिसङ्घुष्ट

Roma

पुमान्एकद्विबहु
प्रथमापरिसङ्घुष्टः परिसङ्घुष्टौ परिसङ्घुष्टाः
सम्बोधनम्परिसङ्घुष्ट परिसङ्घुष्टौ परिसङ्घुष्टाः
द्वितीयापरिसङ्घुष्टम् परिसङ्घुष्टौ परिसङ्घुष्टान्
तृतीयापरिसङ्घुष्टेन परिसङ्घुष्टाभ्याम् परिसङ्घुष्टैः परिसङ्घुष्टेभिः
चतुर्थीपरिसङ्घुष्टाय परिसङ्घुष्टाभ्याम् परिसङ्घुष्टेभ्यः
पञ्चमीपरिसङ्घुष्टात् परिसङ्घुष्टाभ्याम् परिसङ्घुष्टेभ्यः
षष्ठीपरिसङ्घुष्टस्य परिसङ्घुष्टयोः परिसङ्घुष्टानाम्
सप्तमीपरिसङ्घुष्टे परिसङ्घुष्टयोः परिसङ्घुष्टेषु

समास परिसङ्घुष्ट

अव्यय ॰परिसङ्घुष्टम् ॰परिसङ्घुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria