Declension table of parīvāda

Deva

MasculineSingularDualPlural
Nominativeparīvādaḥ parīvādau parīvādāḥ
Vocativeparīvāda parīvādau parīvādāḥ
Accusativeparīvādam parīvādau parīvādān
Instrumentalparīvādena parīvādābhyām parīvādaiḥ parīvādebhiḥ
Dativeparīvādāya parīvādābhyām parīvādebhyaḥ
Ablativeparīvādāt parīvādābhyām parīvādebhyaḥ
Genitiveparīvādasya parīvādayoḥ parīvādānām
Locativeparīvāde parīvādayoḥ parīvādeṣu

Compound parīvāda -

Adverb -parīvādam -parīvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria