Declension table of parīṣṭi

Deva

FeminineSingularDualPlural
Nominativeparīṣṭiḥ parīṣṭī parīṣṭayaḥ
Vocativeparīṣṭe parīṣṭī parīṣṭayaḥ
Accusativeparīṣṭim parīṣṭī parīṣṭīḥ
Instrumentalparīṣṭyā parīṣṭibhyām parīṣṭibhiḥ
Dativeparīṣṭyai parīṣṭaye parīṣṭibhyām parīṣṭibhyaḥ
Ablativeparīṣṭyāḥ parīṣṭeḥ parīṣṭibhyām parīṣṭibhyaḥ
Genitiveparīṣṭyāḥ parīṣṭeḥ parīṣṭyoḥ parīṣṭīnām
Locativeparīṣṭyām parīṣṭau parīṣṭyoḥ parīṣṭiṣu

Compound parīṣṭi -

Adverb -parīṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria