Declension table of pariṣkṛta

Deva

MasculineSingularDualPlural
Nominativepariṣkṛtaḥ pariṣkṛtau pariṣkṛtāḥ
Vocativepariṣkṛta pariṣkṛtau pariṣkṛtāḥ
Accusativepariṣkṛtam pariṣkṛtau pariṣkṛtān
Instrumentalpariṣkṛtena pariṣkṛtābhyām pariṣkṛtaiḥ pariṣkṛtebhiḥ
Dativepariṣkṛtāya pariṣkṛtābhyām pariṣkṛtebhyaḥ
Ablativepariṣkṛtāt pariṣkṛtābhyām pariṣkṛtebhyaḥ
Genitivepariṣkṛtasya pariṣkṛtayoḥ pariṣkṛtānām
Locativepariṣkṛte pariṣkṛtayoḥ pariṣkṛteṣu

Compound pariṣkṛta -

Adverb -pariṣkṛtam -pariṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria