Declension table of ?paramapuruṣamahotsavaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeparamapuruṣamahotsavaprāyaścittam paramapuruṣamahotsavaprāyaścitte paramapuruṣamahotsavaprāyaścittāni
Vocativeparamapuruṣamahotsavaprāyaścitta paramapuruṣamahotsavaprāyaścitte paramapuruṣamahotsavaprāyaścittāni
Accusativeparamapuruṣamahotsavaprāyaścittam paramapuruṣamahotsavaprāyaścitte paramapuruṣamahotsavaprāyaścittāni
Instrumentalparamapuruṣamahotsavaprāyaścittena paramapuruṣamahotsavaprāyaścittābhyām paramapuruṣamahotsavaprāyaścittaiḥ
Dativeparamapuruṣamahotsavaprāyaścittāya paramapuruṣamahotsavaprāyaścittābhyām paramapuruṣamahotsavaprāyaścittebhyaḥ
Ablativeparamapuruṣamahotsavaprāyaścittāt paramapuruṣamahotsavaprāyaścittābhyām paramapuruṣamahotsavaprāyaścittebhyaḥ
Genitiveparamapuruṣamahotsavaprāyaścittasya paramapuruṣamahotsavaprāyaścittayoḥ paramapuruṣamahotsavaprāyaścittānām
Locativeparamapuruṣamahotsavaprāyaścitte paramapuruṣamahotsavaprāyaścittayoḥ paramapuruṣamahotsavaprāyaścitteṣu

Compound paramapuruṣamahotsavaprāyaścitta -

Adverb -paramapuruṣamahotsavaprāyaścittam -paramapuruṣamahotsavaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria