सुबन्तावली ?परमपुरुषमहोत्सवप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमापरमपुरुषमहोत्सवप्रायश्चित्तम् परमपुरुषमहोत्सवप्रायश्चित्ते परमपुरुषमहोत्सवप्रायश्चित्तानि
सम्बोधनम्परमपुरुषमहोत्सवप्रायश्चित्त परमपुरुषमहोत्सवप्रायश्चित्ते परमपुरुषमहोत्सवप्रायश्चित्तानि
द्वितीयापरमपुरुषमहोत्सवप्रायश्चित्तम् परमपुरुषमहोत्सवप्रायश्चित्ते परमपुरुषमहोत्सवप्रायश्चित्तानि
तृतीयापरमपुरुषमहोत्सवप्रायश्चित्तेन परमपुरुषमहोत्सवप्रायश्चित्ताभ्याम् परमपुरुषमहोत्सवप्रायश्चित्तैः
चतुर्थीपरमपुरुषमहोत्सवप्रायश्चित्ताय परमपुरुषमहोत्सवप्रायश्चित्ताभ्याम् परमपुरुषमहोत्सवप्रायश्चित्तेभ्यः
पञ्चमीपरमपुरुषमहोत्सवप्रायश्चित्तात् परमपुरुषमहोत्सवप्रायश्चित्ताभ्याम् परमपुरुषमहोत्सवप्रायश्चित्तेभ्यः
षष्ठीपरमपुरुषमहोत्सवप्रायश्चित्तस्य परमपुरुषमहोत्सवप्रायश्चित्तयोः परमपुरुषमहोत्सवप्रायश्चित्तानाम्
सप्तमीपरमपुरुषमहोत्सवप्रायश्चित्ते परमपुरुषमहोत्सवप्रायश्चित्तयोः परमपुरुषमहोत्सवप्रायश्चित्तेषु

समास परमपुरुषमहोत्सवप्रायश्चित्त

अव्यय ॰परमपुरुषमहोत्सवप्रायश्चित्तम् ॰परमपुरुषमहोत्सवप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria