Declension table of ?parāmarśagrantha

Deva

MasculineSingularDualPlural
Nominativeparāmarśagranthaḥ parāmarśagranthau parāmarśagranthāḥ
Vocativeparāmarśagrantha parāmarśagranthau parāmarśagranthāḥ
Accusativeparāmarśagrantham parāmarśagranthau parāmarśagranthān
Instrumentalparāmarśagranthena parāmarśagranthābhyām parāmarśagranthaiḥ parāmarśagranthebhiḥ
Dativeparāmarśagranthāya parāmarśagranthābhyām parāmarśagranthebhyaḥ
Ablativeparāmarśagranthāt parāmarśagranthābhyām parāmarśagranthebhyaḥ
Genitiveparāmarśagranthasya parāmarśagranthayoḥ parāmarśagranthānām
Locativeparāmarśagranthe parāmarśagranthayoḥ parāmarśagrantheṣu

Compound parāmarśagrantha -

Adverb -parāmarśagrantham -parāmarśagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria