सुबन्तावली ?परामर्शग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमापरामर्शग्रन्थः परामर्शग्रन्थौ परामर्शग्रन्थाः
सम्बोधनम्परामर्शग्रन्थ परामर्शग्रन्थौ परामर्शग्रन्थाः
द्वितीयापरामर्शग्रन्थम् परामर्शग्रन्थौ परामर्शग्रन्थान्
तृतीयापरामर्शग्रन्थेन परामर्शग्रन्थाभ्याम् परामर्शग्रन्थैः परामर्शग्रन्थेभिः
चतुर्थीपरामर्शग्रन्थाय परामर्शग्रन्थाभ्याम् परामर्शग्रन्थेभ्यः
पञ्चमीपरामर्शग्रन्थात् परामर्शग्रन्थाभ्याम् परामर्शग्रन्थेभ्यः
षष्ठीपरामर्शग्रन्थस्य परामर्शग्रन्थयोः परामर्शग्रन्थानाम्
सप्तमीपरामर्शग्रन्थे परामर्शग्रन्थयोः परामर्शग्रन्थेषु

समास परामर्शग्रन्थ

अव्यय ॰परामर्शग्रन्थम् ॰परामर्शग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria