Declension table of ?parāṅmukhabhūta

Deva

MasculineSingularDualPlural
Nominativeparāṅmukhabhūtaḥ parāṅmukhabhūtau parāṅmukhabhūtāḥ
Vocativeparāṅmukhabhūta parāṅmukhabhūtau parāṅmukhabhūtāḥ
Accusativeparāṅmukhabhūtam parāṅmukhabhūtau parāṅmukhabhūtān
Instrumentalparāṅmukhabhūtena parāṅmukhabhūtābhyām parāṅmukhabhūtaiḥ parāṅmukhabhūtebhiḥ
Dativeparāṅmukhabhūtāya parāṅmukhabhūtābhyām parāṅmukhabhūtebhyaḥ
Ablativeparāṅmukhabhūtāt parāṅmukhabhūtābhyām parāṅmukhabhūtebhyaḥ
Genitiveparāṅmukhabhūtasya parāṅmukhabhūtayoḥ parāṅmukhabhūtānām
Locativeparāṅmukhabhūte parāṅmukhabhūtayoḥ parāṅmukhabhūteṣu

Compound parāṅmukhabhūta -

Adverb -parāṅmukhabhūtam -parāṅmukhabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria