सुबन्तावली ?पराङ्मुखभूत

Roma

पुमान्एकद्विबहु
प्रथमापराङ्मुखभूतः पराङ्मुखभूतौ पराङ्मुखभूताः
सम्बोधनम्पराङ्मुखभूत पराङ्मुखभूतौ पराङ्मुखभूताः
द्वितीयापराङ्मुखभूतम् पराङ्मुखभूतौ पराङ्मुखभूतान्
तृतीयापराङ्मुखभूतेन पराङ्मुखभूताभ्याम् पराङ्मुखभूतैः पराङ्मुखभूतेभिः
चतुर्थीपराङ्मुखभूताय पराङ्मुखभूताभ्याम् पराङ्मुखभूतेभ्यः
पञ्चमीपराङ्मुखभूतात् पराङ्मुखभूताभ्याम् पराङ्मुखभूतेभ्यः
षष्ठीपराङ्मुखभूतस्य पराङ्मुखभूतयोः पराङ्मुखभूतानाम्
सप्तमीपराङ्मुखभूते पराङ्मुखभूतयोः पराङ्मुखभूतेषु

समास पराङ्मुखभूत

अव्यय ॰पराङ्मुखभूतम् ॰पराङ्मुखभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria