Declension table of ?pakṣmaprakopa

Deva

MasculineSingularDualPlural
Nominativepakṣmaprakopaḥ pakṣmaprakopau pakṣmaprakopāḥ
Vocativepakṣmaprakopa pakṣmaprakopau pakṣmaprakopāḥ
Accusativepakṣmaprakopam pakṣmaprakopau pakṣmaprakopān
Instrumentalpakṣmaprakopeṇa pakṣmaprakopābhyām pakṣmaprakopaiḥ pakṣmaprakopebhiḥ
Dativepakṣmaprakopāya pakṣmaprakopābhyām pakṣmaprakopebhyaḥ
Ablativepakṣmaprakopāt pakṣmaprakopābhyām pakṣmaprakopebhyaḥ
Genitivepakṣmaprakopasya pakṣmaprakopayoḥ pakṣmaprakopāṇām
Locativepakṣmaprakope pakṣmaprakopayoḥ pakṣmaprakopeṣu

Compound pakṣmaprakopa -

Adverb -pakṣmaprakopam -pakṣmaprakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria