सुबन्तावली ?पक्ष्मप्रकोप

Roma

पुमान्एकद्विबहु
प्रथमापक्ष्मप्रकोपः पक्ष्मप्रकोपौ पक्ष्मप्रकोपाः
सम्बोधनम्पक्ष्मप्रकोप पक्ष्मप्रकोपौ पक्ष्मप्रकोपाः
द्वितीयापक्ष्मप्रकोपम् पक्ष्मप्रकोपौ पक्ष्मप्रकोपान्
तृतीयापक्ष्मप्रकोपेण पक्ष्मप्रकोपाभ्याम् पक्ष्मप्रकोपैः पक्ष्मप्रकोपेभिः
चतुर्थीपक्ष्मप्रकोपाय पक्ष्मप्रकोपाभ्याम् पक्ष्मप्रकोपेभ्यः
पञ्चमीपक्ष्मप्रकोपात् पक्ष्मप्रकोपाभ्याम् पक्ष्मप्रकोपेभ्यः
षष्ठीपक्ष्मप्रकोपस्य पक्ष्मप्रकोपयोः पक्ष्मप्रकोपाणाम्
सप्तमीपक्ष्मप्रकोपे पक्ष्मप्रकोपयोः पक्ष्मप्रकोपेषु

समास पक्ष्मप्रकोप

अव्यय ॰पक्ष्मप्रकोपम् ॰पक्ष्मप्रकोपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria