Declension table of ?pārikāṅkṣin

Deva

MasculineSingularDualPlural
Nominativepārikāṅkṣī pārikāṅkṣiṇau pārikāṅkṣiṇaḥ
Vocativepārikāṅkṣin pārikāṅkṣiṇau pārikāṅkṣiṇaḥ
Accusativepārikāṅkṣiṇam pārikāṅkṣiṇau pārikāṅkṣiṇaḥ
Instrumentalpārikāṅkṣiṇā pārikāṅkṣibhyām pārikāṅkṣibhiḥ
Dativepārikāṅkṣiṇe pārikāṅkṣibhyām pārikāṅkṣibhyaḥ
Ablativepārikāṅkṣiṇaḥ pārikāṅkṣibhyām pārikāṅkṣibhyaḥ
Genitivepārikāṅkṣiṇaḥ pārikāṅkṣiṇoḥ pārikāṅkṣiṇām
Locativepārikāṅkṣiṇi pārikāṅkṣiṇoḥ pārikāṅkṣiṣu

Compound pārikāṅkṣi -

Adverb -pārikāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria