सुबन्तावली ?पारिकाङ्क्षिन्

Roma

पुमान्एकद्विबहु
प्रथमापारिकाङ्क्षी पारिकाङ्क्षिणौ पारिकाङ्क्षिणः
सम्बोधनम्पारिकाङ्क्षिन् पारिकाङ्क्षिणौ पारिकाङ्क्षिणः
द्वितीयापारिकाङ्क्षिणम् पारिकाङ्क्षिणौ पारिकाङ्क्षिणः
तृतीयापारिकाङ्क्षिणा पारिकाङ्क्षिभ्याम् पारिकाङ्क्षिभिः
चतुर्थीपारिकाङ्क्षिणे पारिकाङ्क्षिभ्याम् पारिकाङ्क्षिभ्यः
पञ्चमीपारिकाङ्क्षिणः पारिकाङ्क्षिभ्याम् पारिकाङ्क्षिभ्यः
षष्ठीपारिकाङ्क्षिणः पारिकाङ्क्षिणोः पारिकाङ्क्षिणाम्
सप्तमीपारिकाङ्क्षिणि पारिकाङ्क्षिणोः पारिकाङ्क्षिषु

समास पारिकाङ्क्षि

अव्यय ॰पारिकाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria