Declension table of ?pārāvatasavarṇa

Deva

MasculineSingularDualPlural
Nominativepārāvatasavarṇaḥ pārāvatasavarṇau pārāvatasavarṇāḥ
Vocativepārāvatasavarṇa pārāvatasavarṇau pārāvatasavarṇāḥ
Accusativepārāvatasavarṇam pārāvatasavarṇau pārāvatasavarṇān
Instrumentalpārāvatasavarṇena pārāvatasavarṇābhyām pārāvatasavarṇaiḥ pārāvatasavarṇebhiḥ
Dativepārāvatasavarṇāya pārāvatasavarṇābhyām pārāvatasavarṇebhyaḥ
Ablativepārāvatasavarṇāt pārāvatasavarṇābhyām pārāvatasavarṇebhyaḥ
Genitivepārāvatasavarṇasya pārāvatasavarṇayoḥ pārāvatasavarṇānām
Locativepārāvatasavarṇe pārāvatasavarṇayoḥ pārāvatasavarṇeṣu

Compound pārāvatasavarṇa -

Adverb -pārāvatasavarṇam -pārāvatasavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria