सुबन्तावली ?पारावतसवर्ण

Roma

पुमान्एकद्विबहु
प्रथमापारावतसवर्णः पारावतसवर्णौ पारावतसवर्णाः
सम्बोधनम्पारावतसवर्ण पारावतसवर्णौ पारावतसवर्णाः
द्वितीयापारावतसवर्णम् पारावतसवर्णौ पारावतसवर्णान्
तृतीयापारावतसवर्णेन पारावतसवर्णाभ्याम् पारावतसवर्णैः पारावतसवर्णेभिः
चतुर्थीपारावतसवर्णाय पारावतसवर्णाभ्याम् पारावतसवर्णेभ्यः
पञ्चमीपारावतसवर्णात् पारावतसवर्णाभ्याम् पारावतसवर्णेभ्यः
षष्ठीपारावतसवर्णस्य पारावतसवर्णयोः पारावतसवर्णानाम्
सप्तमीपारावतसवर्णे पारावतसवर्णयोः पारावतसवर्णेषु

समास पारावतसवर्ण

अव्यय ॰पारावतसवर्णम् ॰पारावतसवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria