Declension table of ?pṛthucārvañcitekṣaṇa

Deva

MasculineSingularDualPlural
Nominativepṛthucārvañcitekṣaṇaḥ pṛthucārvañcitekṣaṇau pṛthucārvañcitekṣaṇāḥ
Vocativepṛthucārvañcitekṣaṇa pṛthucārvañcitekṣaṇau pṛthucārvañcitekṣaṇāḥ
Accusativepṛthucārvañcitekṣaṇam pṛthucārvañcitekṣaṇau pṛthucārvañcitekṣaṇān
Instrumentalpṛthucārvañcitekṣaṇena pṛthucārvañcitekṣaṇābhyām pṛthucārvañcitekṣaṇaiḥ pṛthucārvañcitekṣaṇebhiḥ
Dativepṛthucārvañcitekṣaṇāya pṛthucārvañcitekṣaṇābhyām pṛthucārvañcitekṣaṇebhyaḥ
Ablativepṛthucārvañcitekṣaṇāt pṛthucārvañcitekṣaṇābhyām pṛthucārvañcitekṣaṇebhyaḥ
Genitivepṛthucārvañcitekṣaṇasya pṛthucārvañcitekṣaṇayoḥ pṛthucārvañcitekṣaṇānām
Locativepṛthucārvañcitekṣaṇe pṛthucārvañcitekṣaṇayoḥ pṛthucārvañcitekṣaṇeṣu

Compound pṛthucārvañcitekṣaṇa -

Adverb -pṛthucārvañcitekṣaṇam -pṛthucārvañcitekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria