सुबन्तावली ?पृथुचार्वञ्चितेक्षण

Roma

पुमान्एकद्विबहु
प्रथमापृथुचार्वञ्चितेक्षणः पृथुचार्वञ्चितेक्षणौ पृथुचार्वञ्चितेक्षणाः
सम्बोधनम्पृथुचार्वञ्चितेक्षण पृथुचार्वञ्चितेक्षणौ पृथुचार्वञ्चितेक्षणाः
द्वितीयापृथुचार्वञ्चितेक्षणम् पृथुचार्वञ्चितेक्षणौ पृथुचार्वञ्चितेक्षणान्
तृतीयापृथुचार्वञ्चितेक्षणेन पृथुचार्वञ्चितेक्षणाभ्याम् पृथुचार्वञ्चितेक्षणैः पृथुचार्वञ्चितेक्षणेभिः
चतुर्थीपृथुचार्वञ्चितेक्षणाय पृथुचार्वञ्चितेक्षणाभ्याम् पृथुचार्वञ्चितेक्षणेभ्यः
पञ्चमीपृथुचार्वञ्चितेक्षणात् पृथुचार्वञ्चितेक्षणाभ्याम् पृथुचार्वञ्चितेक्षणेभ्यः
षष्ठीपृथुचार्वञ्चितेक्षणस्य पृथुचार्वञ्चितेक्षणयोः पृथुचार्वञ्चितेक्षणानाम्
सप्तमीपृथुचार्वञ्चितेक्षणे पृथुचार्वञ्चितेक्षणयोः पृथुचार्वञ्चितेक्षणेषु

समास पृथुचार्वञ्चितेक्षण

अव्यय ॰पृथुचार्वञ्चितेक्षणम् ॰पृथुचार्वञ्चितेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria