Declension table of ?pṛthivīvaralocana

Deva

MasculineSingularDualPlural
Nominativepṛthivīvaralocanaḥ pṛthivīvaralocanau pṛthivīvaralocanāḥ
Vocativepṛthivīvaralocana pṛthivīvaralocanau pṛthivīvaralocanāḥ
Accusativepṛthivīvaralocanam pṛthivīvaralocanau pṛthivīvaralocanān
Instrumentalpṛthivīvaralocanena pṛthivīvaralocanābhyām pṛthivīvaralocanaiḥ pṛthivīvaralocanebhiḥ
Dativepṛthivīvaralocanāya pṛthivīvaralocanābhyām pṛthivīvaralocanebhyaḥ
Ablativepṛthivīvaralocanāt pṛthivīvaralocanābhyām pṛthivīvaralocanebhyaḥ
Genitivepṛthivīvaralocanasya pṛthivīvaralocanayoḥ pṛthivīvaralocanānām
Locativepṛthivīvaralocane pṛthivīvaralocanayoḥ pṛthivīvaralocaneṣu

Compound pṛthivīvaralocana -

Adverb -pṛthivīvaralocanam -pṛthivīvaralocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria