सुबन्तावली ?पृथिवीवरलोचन

Roma

पुमान्एकद्विबहु
प्रथमापृथिवीवरलोचनः पृथिवीवरलोचनौ पृथिवीवरलोचनाः
सम्बोधनम्पृथिवीवरलोचन पृथिवीवरलोचनौ पृथिवीवरलोचनाः
द्वितीयापृथिवीवरलोचनम् पृथिवीवरलोचनौ पृथिवीवरलोचनान्
तृतीयापृथिवीवरलोचनेन पृथिवीवरलोचनाभ्याम् पृथिवीवरलोचनैः पृथिवीवरलोचनेभिः
चतुर्थीपृथिवीवरलोचनाय पृथिवीवरलोचनाभ्याम् पृथिवीवरलोचनेभ्यः
पञ्चमीपृथिवीवरलोचनात् पृथिवीवरलोचनाभ्याम् पृथिवीवरलोचनेभ्यः
षष्ठीपृथिवीवरलोचनस्य पृथिवीवरलोचनयोः पृथिवीवरलोचनानाम्
सप्तमीपृथिवीवरलोचने पृथिवीवरलोचनयोः पृथिवीवरलोचनेषु

समास पृथिवीवरलोचन

अव्यय ॰पृथिवीवरलोचनम् ॰पृथिवीवरलोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria