Declension table of ?pṛthakkṣetra

Deva

MasculineSingularDualPlural
Nominativepṛthakkṣetraḥ pṛthakkṣetrau pṛthakkṣetrāḥ
Vocativepṛthakkṣetra pṛthakkṣetrau pṛthakkṣetrāḥ
Accusativepṛthakkṣetram pṛthakkṣetrau pṛthakkṣetrān
Instrumentalpṛthakkṣetreṇa pṛthakkṣetrābhyām pṛthakkṣetraiḥ pṛthakkṣetrebhiḥ
Dativepṛthakkṣetrāya pṛthakkṣetrābhyām pṛthakkṣetrebhyaḥ
Ablativepṛthakkṣetrāt pṛthakkṣetrābhyām pṛthakkṣetrebhyaḥ
Genitivepṛthakkṣetrasya pṛthakkṣetrayoḥ pṛthakkṣetrāṇām
Locativepṛthakkṣetre pṛthakkṣetrayoḥ pṛthakkṣetreṣu

Compound pṛthakkṣetra -

Adverb -pṛthakkṣetram -pṛthakkṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria